- नाभि _nābhi _भी _bhī
- नाभि भी m., f. [नह्-इञ् भश्चान्तादेशः cf. Uṇ.4.125]1 The navel; गङ्गावर्तसनाभिर्नाभिः Dk.2. &c.; निम्ननाभिःMe.84,28; R.6.52; अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् Praśn. Up.-2 Any navel-like cavity. -m.1 The nave of a wheel; अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ Pt.1.81.-2 The centre, focus, chief point; समुद्रनाभ्यां शाल्वो$भूत् सौभमास्थाय शत्रुहन् Mb.3.2.17.-3 Chief, leader, head; कृत्स्नस्य नाभिर्नृपमण्डलस्य R.18.2.-4 Near relationship, comm- unity (of race &c.); as in सनाभि q. v.-5 A para- mount sovereign or lord; उपगतो$पि च मण्डलनाभिताम् R.9.15.-6 A near relation.-7 A Kṣatriya-8 Home.-9 A field; Nm.-भिः f. Musk. (i. e. मृगनाभी). [N. B. नाभि at the end of Bah. comp. becomes नाभ when the comp. is used as epithet; as पद्मनाभः.]-Comp. -आवर्तः the cavity of the navel.-कण्टकः, -कूपिका, -गु (-गो) -लकः ruptured navel.-गन्धः the odour of the musk; नाभिगन्धैर्मृगाणाम् Me.54.-जः, -जन्मन् m.,-भूः epithets of Brahmā.-नाडी, -नालम् 1 the umbili- cal cord; तदङ्कशय्याच्युतनाभिनाला R.5.7.-2 rupture of the navel.-मूलम् the part of the body immediately under the navel.-वर्धनम् 1 cutting or division of the umbilical cord. प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते Ms.2. 29.-2 rupture of the navel.-3 corpulency.-वर्षम् N. of one of the nine वर्षs belonging to Jambudvīpa and named after Nābhi, the son of Agnīdhra.-वीथिः a road proceeding from the central part of a village or town; Kāmikāgama 25.1.
Sanskrit-English dictionary. 2013.