नाभि _nābhi _भी _bhī

नाभि _nābhi _भी _bhī
नाभि भी m., f. [नह्-इञ् भश्चान्तादेशः cf. Uṇ.4.125]
1 The navel; गङ्गावर्तसनाभिर्नाभिः Dk.2. &c.; निम्ननाभिःMe.84,28; R.6.52; अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् Praśn. Up.
-2 Any navel-like cavity. -m.
1 The nave of a wheel; अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ Pt.1.81.
-2 The centre, focus, chief point; समुद्रनाभ्यां शाल्वो$भूत् सौभमास्थाय शत्रुहन् Mb.3.2.17.
-3 Chief, leader, head; कृत्स्नस्य नाभिर्नृपमण्डलस्य R.18.2.
-4 Near relationship, comm- unity (of race &c.); as in सनाभि q. v.
-5 A para- mount sovereign or lord; उपगतो$पि च मण्डलनाभिताम् R.9.15.
-6 A near relation.
-7 A Kṣatriya
-8 Home.
-9 A field; Nm.
-भिः f. Musk. (i. e. मृगनाभी). [N. B. नाभि at the end of Bah. comp. becomes नाभ when the comp. is used as epithet; as पद्मनाभः.]
-Comp. -आवर्तः the cavity of the navel.
-कण्टकः, -कूपिका, -गु (-गो) -लकः ruptured navel.
-गन्धः the odour of the musk; नाभिगन्धैर्मृगाणाम् Me.54.
-जः, -जन्मन् m.,
-भूः epithets of Brahmā.
-नाडी, -नालम् 1 the umbili- cal cord; तदङ्कशय्याच्युतनाभिनाला R.5.7.
-2 rupture of the navel.
-मूलम् the part of the body immediately under the navel.
-वर्धनम् 1 cutting or division of the umbilical cord. प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते Ms.2. 29.
-2 rupture of the navel.
-3 corpulency.
-वर्षम् N. of one of the nine वर्षs belonging to Jambudvīpa and named after Nābhi, the son of Agnīdhra.
-वीथिः a road proceeding from the central part of a village or town; Kāmikāgama 25.1.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем решить контрольную работу

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”